कास्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कास् [kās], 1 Ā. [कासते, कसित)

To Shine; see काश्.

To cough, make a sound indicating any disease.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कास् cl.1 A1. कासते( perf. कासां चक्रेPa1n2. 3-1 , 35 (See. also Comm. on Bhat2t2. v , 105 ) ; चकासेor कासाम् आसVop. ) , to cough Sus3r. (once P. Pot. कासेत्).

कास् f. cough AV. i , 12 , 3 ; v , 22 , 10 and 11.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kās, Kāsa, Kāsā, Kāsikā.--All these four forms[१] of the same word denote ‘cough,’ which is mentioned in the Atharvaveda as accompanying a headache,[२] as a symptom in fever (Takman),[३] and as an independent disease.[४]

  1. Kās: Av. i. 12, 3;
    v. 22, 10;
    Kāsa: Av. v. 22, 11 (probably);
    Kāsā: Av. vi. 105, 1 et seq.;
    Kāsikā: Av, v. 22, 12;
    xi. 2, 22.
  2. Av. i. 12, 3.
  3. v. 22, 10.
  4. vi. 105.

    Cf. Zimmer, Altindisches Leben, 385;
    Grohmann, Indische Studien, 9, 394;
    Jolly, Medicin, 89.
"https://sa.wiktionary.org/w/index.php?title=कास्&oldid=496204" इत्यस्माद् प्रतिप्राप्तम्