काहला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काहला, स्त्री, (कुत्सितं अव्यक्तं वा हलति शब्दं करोति । हल् + अच् टाप् च ।) वाद्यभाण्डभेदः । (ईषदपि न हलं कुत्सितं अङ्गं यस्याः । कोः का- देशः ।) अप्सरोविशेषः । इति मेदिनी ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काहला f. a kind of musical instrument Ra1jat. v , 464

"https://sa.wiktionary.org/w/index.php?title=काहला&oldid=496206" इत्यस्माद् प्रतिप्राप्तम्