काहलि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काहलि¦ पु॰ कं सुखमाहलति ददाति आ + हल + इन्

६ त॰।

१ शिवे
“मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदःभा॰ आनु॰



७ अ॰

२ तरुण्यां युवत्यां स्त्री ङीप् मेदि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काहलिः [kāhaliḥ], An epithet of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काहलि m. N. of शिवMBh. xiii , 1179.

"https://sa.wiktionary.org/w/index.php?title=काहलि&oldid=496207" इत्यस्माद् प्रतिप्राप्तम्