सामग्री पर जाएँ

काहली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काहली, स्त्री, (कं सुखं आहलति ददातीति । आ + हल + इन् । ततो ङीप् ।) तरुणी । युवती । इति मेदिनी ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काहली f. a young woman L.

"https://sa.wiktionary.org/w/index.php?title=काहली&oldid=496208" इत्यस्माद् प्रतिप्राप्तम्