कि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कि र लि ज्ञाने । इति कविकल्पद्रुमः ॥ (ह्वादिं- परं-सकं-सेट् ।) र वैदिकः । लि चिकेति । इति दुर्गादासः ॥

किम्, व्य, किम् । इति मेदिनी ॥ (यथा विष्णुपुराणे १ मांशे १७ । २४ । “न केवलं तात ! मम प्रजानां स ब्रह्मभूतो भवतश्च विष्णुः । धाता विधाता परमेश्वरश्च प्रसीद कोपं कुरुषे किमर्थम्” ॥)

किम्, [म्] त्रि, जिज्ञासार्थम् । कि इति भाषा । सर्व्वनामकिम्शब्दस्य क्लीवलिङ्गे रूपमिदम् । इति व्याकरणम् ॥ अस्यार्थान्तराणि किम्शब्दे द्रष्ट- व्यानि ॥ (सर्व्वशब्दमयत्वात् विष्णुः । यथा, महा- भारते १३ । १४९ । ९१ । “एको नैकः सवः कः किं यत्तत्पदमनुत्तमम्” ॥)

किम्, व्य, (कु + बाहुलकात् डिम् ।) कुत्सा । (यथा गोः रामायणे । १ । २२ । २१ । “देवदानवगन्धर्व्वा यक्षाः पतगपन्नगाः । न शक्ता रावणं सोढुं किं पुनर्मानवा युधि” ॥) वितर्कः । (यथा, हितोपेदेशे । “किमनुरक्तो विरक्तो वा मयि स्वामीति ज्ञा- स्यामि तावत्” ॥) निषेधः । प्रश्नः । इतिमेदिनी ॥

किम्, त्रि, क्षेपः । वितर्कः । निन्दा । परिप्रश्नः । इति मेदिनी ॥ (यथा, मनुः ११ । १९५ । “प्रणतं परिपृच्छेयुः साम्यं सौम्येच्छसीति किम्” ॥ किमपि अनिर्व्वचनीयम् । यथा, विष्णुपुराणे १ । १९ । ७५ । “तस्माच्च सूक्ष्मादिविशेषाणां अगोचरे यत् परमात्मरूपम् । किमप्यचिन्त्यं तव रूपमस्ति तस्मै नमस्ते पुरुषोत्तमाय” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कि¦ ज्ञाने जुहो॰ पर॰ सक॰ अनिट्। चिकेति अकैषीत्। चिकाय। वैदिकोऽयं धातुः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कि¦ r. 3rd cl. (चिकेति) To know: with निर् prefixed, to attain certainly, to ascertain positively. किं See किम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कि [ki], 3 P. (चिकेति) To know.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कि a pronominal base , like 2. कand 1. कु, in the words किम्, कियत्, किस्, की-दृक्ष, की-दृश्, की-दृश, कीवत्.

कि cl.3 P. चिकेति. See. चि.

"https://sa.wiktionary.org/w/index.php?title=कि&oldid=496211" इत्यस्माद् प्रतिप्राप्तम्