किंशुक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किंशुकः, पुं, (किञ्चित् अवयवैकदेशः शुक इव शुक- तुण्डाभपुष्पत्वात् तथात्वमिति बोध्यम् ।) पलाश- वृक्षः । इत्यमरः । २ । ४ । २९ ॥ (अस्य पर्य्यायो यथा, -- भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ “पलाशः किंशुकः पर्णो यज्ञियो रक्तपुष्पकः । क्षारश्रेष्ठो वातहरो ब्रह्मवृक्षः समिद्वरः” ॥ यथा गोः रामायणे ६ । ६८ । ३१ । “तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः । पुष्पिताविव निष्पत्रौ यथा शाल्मलिकिंशुकौ” ॥ तत्पुष्पादयोऽपि । यथा चाणक्ये ७ । “रूपयौवनसम्पन्ना विशालकुलसम्भवाः । विद्याहीनान शोभन्ते निर्गन्धा इव किंशुकाः” ॥) विवरणमस्यान्यत् पलाशशब्दे ज्ञातव्यम् ॥ नन्दी वृक्षः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किंशुक पुं।

पलाशः

समानार्थक:पलाश,किंशुक,पर्ण,वातपोथ

2।4।29।2।2

अक्षोटकन्दरालौ द्वावङ्कोटे तु निकोचकः। पलाशे किंशुकः पर्णो वातपोतोऽथ वेतसे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किंशुक¦ पु॰ किञ्चित् शुकैव शुकतुण्डाभपुष्पत्वात्।

१ पलाशे अमरः
“फलस्तनस्थानविदीर्ण्णरागिहृद्विश-च्छुकास्यस्मरकिंशुकाशुगाम्” नैष॰
“किंशुकाम्भोजबकु-लचूताशोकादिपुष्पितैः” सुश्रुतः
“ते (दैत्या) हेमनिष्का-भरणाः कुण्डलाङ्गदधारिणः। निहता बह्वशोभन्तपुष्पिता इव किंशुकाः” भा॰ व॰

१०

५ अ॰”। अस्यच निर्ग-न्धत्वम्
“विद्याहीना न शोभन्ते निर्गन्धाइव किंशुकाः” चाणक्यः। फलहीनत्वञ्च
“अविज्ञाय फलं योहि कर्म्मे-त्येवानुधावति। स शोचेत् फलवेलायां यथा किंशुकसे-चकः” रामा॰

२ नन्दिवृक्षे राजनि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किंशुक¦ m. (-कः) A tree bearing beautiful red blossoms, and hence often alluded to by the poets, (Butea frondos4a;) also पलाश E. किं what, something, शुक a parrot; its red flowers being of the colour of a parrot's beak.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किंशुक/ किं-शुक etc. See. ib.

किंशुक/ किं--शुक m. the tree Butea frondosa (bearing beautiful blossoms , hence often alluded to by poets) MBh. etc.

किंशुक/ किं--शुक n. the blossom of this tree R. Sus3r. (See. पलाशand सुकिंशुक)

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kiṃśuka is the name of a tree (Butea frondosa) mentioned in the wedding hymn of the Rigveda,[१] the bridal car being described as adorned with its blossoms (su-kiṃśuka).

  1. x. 85, 20. Cf. Zimmer, Altindisches Leben, 62. Sāyaṇa thinks the meaning is that the car is made of the wood of the tree.
"https://sa.wiktionary.org/w/index.php?title=किंशुक&oldid=496226" इत्यस्माद् प्रतिप्राप्तम्