सामग्री पर जाएँ

किङ्कर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किङ्करः, त्रि, (किञ्चित् करीति । दिवाविभेतृ त्र किं यत्तद्बहुष्वित्यच् ।) दासः । इत्यमरः । २ । १० । १७ ॥ (यदुक्तं पुराणे । “विप्रस्य किङ्करो भूपो वैश्योभूपस्य भूमिप ! । सर्व्वेषां किङ्कराः शूद्रा ब्राह्मणस्य विशेषतः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किङ्कर पुं।

दासः

समानार्थक:भृत्य,दासेर,दासेय,दास,गोप्यक,चेटक,नियोज्य,किङ्कर,प्रैष्य,भुजिष्य,परिचारक

2।10।17।2।2

भृत्ये दासेरदासेयदासगोप्यकचेटकाः। नियोज्यकिङ्करप्रैष्यभुजिष्यपरिचारकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किङ्कर¦ त्रि॰ किञ्चित् करोति अच्।

१ दासे सेवके स्त्रियान्तुटाप्। किङ्करस्य पत्नी ङीष्।

२ किङ्करी दासपत्न्याम् स्त्री
“अवेहि मां किङ्करमष्टभूर्त्तेः” रघुः।
“विप्रस्य किङ्करोभूपो वैश्यीभूपस्य भूमिप!। सर्वेषां किङ्करः शूद्रोब्राह्मणस्य विशेषतः” पुरा॰। किङ्करस्य गोत्रापत्यं नडा॰फक्। कैङ्करायण तद्गोत्रापत्ये पुंस्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किङ्कर¦ mfn. (-रः-रा or -री-रं) A servant. E. किं what or something, and कर who does.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KIṄKARA I : A Rākṣasa. Śakti, the son of Vasiṣṭha and King Kalmāṣapāda of the solar dynasty once quarrelled with each other, and the King cursed and turned Śakti into a Rākṣasa. At this juncture Viśvā- mitra invoked Kiṅkara, a Rākṣasa attendant of his, into the body of Kalmāṣapāda, and induced by Kiṅkara, Kalmāṣapāda killed all the sons of Vasiṣṭha. (Ādi Parva, Chapter 175).


_______________________________
*6th word in left half of page 412 (+offset) in original book.

KIṄKARA II : Name of Kāla's stick. It is with this stick that Kāla kills living beings. “Like Kāla who holds the stick Kiṅkara.” (Karṇa Parva, Chapter 56, Verse 122).


_______________________________
*7th word in left half of page 412 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=किङ्कर&oldid=496228" इत्यस्माद् प्रतिप्राप्तम्