किङ्किणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किङ्किणी, स्त्री, (किमपि किञ्चिद् वा कणति । कण शब्दे + इन् + ङीप् च । पृषोदरात् साधुः ।) कट्याभरणविशेषः । घाघर इति भाषा । तत्प- र्य्यायः । क्षुद्रघण्टिका २ । इत्यमरः । २ । ६ । ११० ॥ कङ्कणी ३ । इति भरत ॥ किङ्कणिका ४ कि ङ्किणिः ५ । इति केचित् ॥ क्षुद्रघण्टी ६ प्रतिसरा ७ किङ्किणीका ८ कङ्कणिका ९ क्षुद्रिका १० । इति शब्दरत्नाबली ॥ घर्घरी ११ । इति जटा- धरः ॥ (यथा, महाभारते १३ । ५३ । ३१ । “किङ्किणीस्वननिर्घोषो युक्तस्तोरणकल्पनैः” ॥) विकङ्कतवृक्षः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किङ्किणी स्त्री।

किङ्किणी

समानार्थक:किङ्किणी,क्षुद्रघण्टिका

2।6।110।1।3

हंसकः पादकटकः किङ्किणी क्षुद्रघण्टिका। त्वक्फलकृमिरोमाणि वस्त्रयोनिर्दश त्रिषु॥

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किङ्किणी¦ स्त्री किङ्किणी + पृषो॰ इत्त्वम्।

१ क्षुद्रघण्टिकायाम्अम॰। तदाकारफले

२ विकङ्कतवृक्षे राजनि॰
“रथेनकाञ्चनाङ्गेन कल्पितेन यथाविधि। शैव्यसुग्रीवयुक्तेनकिङ्किणीजालमालिनाः” भा॰ आ॰

२२

० अ॰
“सौभाग्यं मह-दाप्नोति किङ्किणीं प्रददद्धरेः” विष्णुध॰ पु॰
“भग्नं भीमेनमरुता भवतोरथकेतनम्। पातितं किङ्किणीजालम्” वेणी॰।

३ अम्लरसायां द्राक्षायां
“रुद्रधरः जलजम्बूवृक्षेहलायुधः
“कट्फलं किङ्किणी द्राक्षा लकुचं मोचमेवच” हारी॰। कंशब्दः किण इव यस्यां स्तुतौ गौरा॰ ङीषु। तन्त्रसारोक्ते

५ देवीस्तुतिभेदे सा च
“किं किं दुःखंसकलजननि! क्षीयते न स्मृतायाम्” इत्यादिस्तुतिः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किङ्किणी f. a small bell MBh. Hariv. etc.

किङ्किणी f. N. of an acid sort of grape (= विकङ्कत) L.

किङ्किणी f. N. of a goddess Tantras.

किङ्किणी (f. of किङ्किणSee. )

"https://sa.wiktionary.org/w/index.php?title=किङ्किणी&oldid=276880" इत्यस्माद् प्रतिप्राप्तम्