किङ्किर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किङ्किरम्, क्ली, (किं कुत्सितं मदवारि किरति विक्षि- पति । कॄ + कः ।) गजकुम्भः । इति सारस्वतः ॥

किङ्किरः, पुं, (किमपि अनिर्व्वचनीयं मधुरास्फुटं किरति रौति । किञ्चित् किरति क्षिपति चित्तं विरहिणां वा ।) कोकिलः । भ्रमरः । घोटकः । कामदेवः । इति सारस्वतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किङ्किर¦ पुंस्त्री किञ्चित् किरति वियोगिनं रागाय वा कॄ--क।

१ म्रमरे

२ कोकिले

३ अश्वे च सारस्वतः स्त्रियां जातित्वात्ङीष्।

३ कामे पु॰

४ गजकुम्भे न॰

५ रक्तवर्ण्णे पु॰

६ तद्वति त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किङ्किर¦ m. (-रः)
1. The Indian cuckoo, the Koil or Kokila.
2. A large black bee.
3. A horse.
4. KAMADEVA. f. (-रा) Blood. n. (-रं) The frontal sinus of an elephant. E. किं something, कॄ to scatter, क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किङ्किरः [kiṅkirḥ], 1 A horse.

The (Indian) cuckoo.

A large black bee.

N. of Cupid, the god of love.

The red colour. -रम् The frontal sinus of an elephant. -रा Blood.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किङ्किर m. a horse L.

किङ्किर m. the Indian cuckoo (Kokila or Koil) L.

किङ्किर m. a large black bee L.

किङ्किर m. the god of love L.

किङ्किर n. the frontal sinus of an elephant L.

"https://sa.wiktionary.org/w/index.php?title=किङ्किर&oldid=496230" इत्यस्माद् प्रतिप्राप्तम्