किञ्चन्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किञ्चन्यम् [kiñcanyam], property; आकिञ्चन्ये न मोक्षो$स्ति किञ्चन्ये नास्ति- बन्धनम् Mb.12.32.5.

"https://sa.wiktionary.org/w/index.php?title=किञ्चन्य&oldid=496235" इत्यस्माद् प्रतिप्राप्तम्