किटि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किटिः, पुं, (केटति शत्रुं प्रति वेगेन गच्छति मला- दीनुद्दिश्य गच्छति वा । किट्-गतौ इन् इगुप- धात् कित् च ।) शूकरः । इत्यमरः । २ । ५ । २ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किटि पुं।

वराहः

समानार्थक:वराह,सूकर,घृष्टि,कोल,पोत्रिन्,किरि,किटि,दंष्ट्रिन्,घोणिन्,स्तब्धरोमन्,क्रोड,भूदार

2।5।2।1।7

वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः। दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि॥

 : ग्राम्यसूकरः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किटि¦ पु॰ किट--गतौ इन् किच्च। शूकरे अमरः स्त्रियामिदन्तत्वात् वा ङीप्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किटि¦ m. (-टिः) A hog. E. किट् to go, and कि affix; also किटि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किटिः [kiṭiḥ], A hog.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किटि m. (See. किर, किरि)a hog Kaus3. 25

किटि m. Batatas edulis Npr.

"https://sa.wiktionary.org/w/index.php?title=किटि&oldid=496239" इत्यस्माद् प्रतिप्राप्तम्