किट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किट् [kiṭ], 1 P. (केटति)

To go or approach.

To frighten, terrify.

To fear, dread.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किट् cl.1 P. केटति, to go or approach Dha1tup. ; to alarm or terrify ib. ; to fear ib.

"https://sa.wiktionary.org/w/index.php?title=किट्&oldid=277035" इत्यस्माद् प्रतिप्राप्तम्