किट्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किट्टम्, क्ली, (केटति लोहादिधात्ववयवात् निर्गच्छ- तीति । गत्यर्थेतिक्तः । आगमशास्त्रस्यानित्यत्वात् नेट् ।) मलः । इत्यमरः । ६ । २ । ६५ ॥ (यदुक्तं चिन्तामणौ । “ध्मायमानस्य लोहस्य मलं मण्डूरमुच्यते । यल्लोहं यद्गुणं प्रोक्तं तत्किट्टमपि तद्गुणम्” ॥ यस्य कस्यापि असारांशे । यथा, --) “आहारस्य रसः सारः सारहीनो मलद्रवः । शिराभिस्तज्जलं नीतं वस्तिं मूत्रत्वमाप्नुयात् ॥ शेषं किट्टञ्च यत्तस्य तत्पुरीषं निगद्यते” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किट्ट नपुं।

मलम्

समानार्थक:किट्ट,मल,कल्क

2।6।65।2।5

पश्चाद्ग्रीवाशिरा मन्या नाडी तु धमनिः शिरा। तिलकं क्लोम मस्तिष्कं गोर्दं किट्टं मलोऽस्त्रियाम्.।

 : लाला, नेत्रमलम्, नासामलम्, कर्णमलम्, मूत्रम्, पुरीषम्, अश्रुः, गुतनिष्कासितपुरीषः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किट्ट¦ न॰ किट--क्त नि॰ इडभावः।

१ धातूनां मले,

२ तैलाद्य-धोभागस्थे मले च
“पृथक् किट्टं पृथङ्मलम्” योगार्ण्णवः।
“आहारस्य रसः सार सारहीनो मलद्रवः। सिरामिस्तत्तलं नीतं वस्तिं मूत्रत्वमाप्तुयात्। शेषं किञ्चित्,च यत्त्वस्य तत्पुरीषं निगद्यते” भावप्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किट्ट¦ n. (-ट्टं) Excrement, excretion, dirt. E. किट् to go, here implying to go out of, (the body, &c.) and क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किट्टम् [kiṭṭam] किट्टकम् [kiṭṭakam], किट्टकम् Secretion, excrement, sediment, dirt; अग्नौ विवर्णं परितप्यमानं किट्टं यथा राघव जातरूपम् Rām. 4.24.18. अन्न˚. -Comp. cf. स्यात् किट्टं केशलोमास्थ्नोर्मज्ज्ञः स्नेहो$क्षिविट्त्वचाम् charak. -वर्जितम् semen virile.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किट्ट n. secretion , excretion Sus3r.

किट्ट n. dirt , rust (of iron) ib. (See. तिल-क्, तैल-क्.)

"https://sa.wiktionary.org/w/index.php?title=किट्ट&oldid=496242" इत्यस्माद् प्रतिप्राप्तम्