किण्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किण्वम्, क्ली, (कण + “उल्वादयश्च” । उणां ४ । ९५ इति साधुः । यद्वा “अशूप्रुषि लटीति” । उणां १ । १५१ । इति क्वन् बहुलवचनादित्वम् ।) सुरा- वीजम् । (यथा, मनुः । ८ । ३२६ । “सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च” ॥) पापम् । इति मेदिनी ॥

किण्वः, पुं, क्ली, (कण् + “अशूप्रुषीति” उणां १ । १५१ । इति क्वन् बहुलवचनादित्वम् ।) सुरा- बीजम् । इति वाचस्पतिरित्यमरटीकायां भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किण्व नपुं।

नानाद्रव्यकृतमद्यम्

समानार्थक:किण्व,नग्नहू

2।10।42।1।3

सन्धानं स्यादभिषवः किण्वं पुंसि तु नग्नहूः। कारोत्तरः सुरामण्ड आपानं पानगोष्ठिका॥

पदार्थ-विभागः : खाद्यम्,पानीयम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किण्व¦ न॰ उल्वादि॰ नि॰।

१ सुरावीजे

२ पापे च मेदि॰सुरावीजद्रव्यभेदश्च नानाविधः सौत्रामणीशब्दे वक्ष्यते,भावप्र॰
“सुरावीजन्तु किण्वकम्” इति परिभाष्य
“सुरावीजंयवगोधूमतण्डुलादि” इति व्याख्यातं सुश्रुते तु कल्वस्यतण्डुलादिती भिन्नत्वेन निर्द्देशः कृतः यथा
“वैरेचनिकमूलानां क्वाथे माषान् सुभावितान्। सुधौतां-स्तत्कषायेण शालीनाञ्चापि तण्डुलान्। अवक्षुद्यैकतःपिण्डान् कृत्वा शुष्कान् सुचूर्णितान्। शालितण्डुलचूर्णञ्च तत्कषायोष्मसाधितम्। तस्य पिष्टस्य भागांस्त्रीन्किण्वभागविमिश्रितान्। मण्डोदकार्थे क्वाथञ्चदद्यात्तत्य-र्व्वमेकतः। निदध्यात्कलसे तान्तु सुरां जातरसां पिवेत्”
“किण्वादिभ्योमदशक्तिवत्” सां॰ सू॰। अयं शब्द पु॰ न॰इति भरतः। तस्मै हितम् अपूपा॰ यत् छ वा किण्व्यकिण्वीत्य तत्साधने द्रव्ये त्रि॰[Page2047-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किण्व¦ mn. (-ण्वः-ण्वं) Ferment, a drug or seed used to produce fermenta- tion, in the manufacture of spirits from sugar, bassia, &c. n. (-ण्वं) Sin. E. कण् to sound, &c. क्वन् Unadi affix, and the इ irregularly in- serted: see कण्व।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किण्वम् [kiṇvam], Sin. -ण्वः, -ण्वम् A drug or seed used to cause fermentation in the manufacture of spirits; Ms.8.326.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किण्व n. [ अस्m. L. ]ferment , drug or seed used to produce fermentation in the manufacture of spirits from sugar , bassia , etc. A1p. Mn. viii , 326 Sus3r. (See. तण्डुल-क्)

किण्व n. sin Un2. i , 150.

"https://sa.wiktionary.org/w/index.php?title=किण्व&oldid=496245" इत्यस्माद् प्रतिप्राप्तम्