कित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कित संशये । इच्छायां । वासे । आरोग्ये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-सकञ्च-सेट् ।) विचिकित्सति मनः सशेते इत्यर्थः । आरोग्ये चिकित्सत्यातुरं वैद्यः । इच्छानिवासयोस्तु केत- तीति वोपदेवः ॥ तत्र तिवादयो न प्रयुज्यन्ते । इति रमानाथः ॥ इति न वनितामेतां हन्तुं मनो विचिकित्सते । इति तु अन्तर्भूतञ्यर्थतया कर्म्म- कर्त्तरि सन्श्रन्थग्रन्थैत्यादिना यक्निपेधे सि- द्धम् । इति दुर्गादासः ॥

कित र लि मतौ । इति कविकल्पद्रुमः ॥ (ह्वादिं- परं-सकं-सेट् ।) र वैदिकः । लि चिकेत्ति । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कित¦ संशये रोगापनयने च चा॰ पर॰ सक॰ सेट् एतदर्थे स्वा-र्थेसन्। चिकित्सति अ चकित्सीत् चिकित्सा चिकित्-सितुम् चिकित्सितः। वासे अक॰ न सन् इच्छायां सक॰न सन्। केतति अकेतीत्। केतनं केतुः

कित¦ पु॰ कित--क। ? ऋषिभेदे तस्य गोत्रापत्यम् अश्वादि॰फञ्। कैतायन तद्गोत्रापत्ये पुं स्त्री॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कित¦ r. 1st cl. (चिकित्सति)
1. To cure, to administer remedies, to practise physic.
2. To remove, to destroy.
3. To chastise.
4. (Usually with वि prefexed,) To doubt; this root is regular. r. 3rd cl. (चिकेति) To know. r. 10th cl. (केतयति)
1. To dwell.
2. To desire; some authori- ties make it a regular root of the 1st cl. in these senses, and others deny its admitting of any conjugation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कित m. N. of a man g. अश्वा-दि.

"https://sa.wiktionary.org/w/index.php?title=कित&oldid=496246" इत्यस्माद् प्रतिप्राप्तम्