किन्दम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किन्दम¦ पु॰ ऋषिभेदे सहि मृगरूपेण मृगीरूपधारिण्यास्त्रिया सह सङ्गमकाले पाण्डुना मृगबुद्ध्या हतः। तत्-कथा भा॰ आ॰

११

८ अ॰ यथा
“राजा पाण्डुर्महारण्येमृगव्यालनिषेविते। चरन् मैथुनधर्म्मस्थं ददर्श मृग-युग्मकम्। ततस्ताञ्च मृगीं तञ्च रुक्मपुङ्खैः स पत्रिभिः। निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः। स चराजन्! महातेजा ऋषिपुत्रस्तपोधनः। भार्य्यया सहतेजस्वी मृगरूपेण सङ्गतः” इत्युपक्रम्य पाण्डुं प्रतितच्छरविद्धस्य तस्य शापदानमुक्तं तत्रैव यथा
“मृग उवाच। नाहं घ्नन्तं मृगान् राजन्! विगर्हेचा-त्मकारणात्। मैथुनन्तु प्रतीक्ष्यं मे त्वयेहाद्यानृशंस्यतः। सर्व्वभूतहिते काले सर्व्वभूतेप्सिते तथा। को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने। अस्यां मृग्याञ्च राजेन्द्र!हर्षान्मैथुनमाचरम्। पुरुषार्थफलं कर्त्तुं तत्त्वया विफ-लीकृतम्। पौरवाणां महाराज! तेषामक्लिष्टकर्म्मणाम्। वंशे जातस्य कौरव्य! नानुरूपमिदन्तव। नृशंसं कर्म्म सुम-हत् सर्व्वलोकविगर्हितम। अस्वर्ग्यमयशस्यञ्चाप्यधर्म्मिष्ठञ्च[Page2048-a+ 38] भारत!। स्त्रीभोगानां विशेषज्ञः शास्त्रधर्म्मार्थतत्त्ववित्। मार्हस्त्वं सुरसङ्काश! कर्त्तुमस्वर्ग्यमीदृशम्। त्वया नृशंस-कर्त्तारः पापाचाराश्च मानवाः। निग्राह्याः पार्थिवश्रेष्ठ!त्रिवर्गपरिवर्ज्जिताः। किं कृतं ते नरश्रेष्ठ! मामिहाना-गसं घ्नता। मुनिं मूलफलाहारं मृगवेशधरं नृप!। वसमानमरण्येषु नित्यं शमपरायणम्। त्वयाहं हिंसितोयस्मात्तस्मात्त्वामप्यहं शपे। द्वयोर्नृशंसकर्त्तारमवशं का-ममोहितम्। जीवितान्तकरो भाव एवमेवागमिष्यति। अहं किमिन्दमो नाम तपसा भावितो मुनिः। व्यपत्र-पन्मनुष्याणां मृग्यां मैथुनमाचरम्। मृगो भूत्वा मृगैःसार्द्धं चरामि गहने वने। न तु ते ब्रह्महत्येयं भविष्य-त्यविजानतः। मृगरूपधरं हत्वा मामेवं काममोहि-तम अस्य तु त्वं फलं मूढ! प्राप्स्यसीदृशमेव हि। प्रियया सह संवासं प्राप्य कामविमोहितः। त्वमप्यस्या-मवस्थायां प्रेतलोकं गमिष्यसि। अन्तकाले हि संवासंयया गन्तासि कान्तया। प्रेतराजपुरं प्राप्तं सर्व्वभूतदु-रत्ययम्। भक्त्या मतिमतां श्रेष्ठ! सैव त्वानुगमिष्यति। वर्त्तमानः सुखे दुःखं यथाहं प्रापितस्त्वया। तथा त्वाञ्चसुखं प्राप्तं दुःखमभ्यागमिष्यति”।

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KINDAMA : A great sage. Once sage Kindama and his wife were roaming in the forest in the form of deer. While hunting, King Pāṇḍu discharged his arrow against the he-deer. It assumed its original form as sage Kindama and told the King that it was wrong on his part to have hit him (the sage) while he was engaged in love play. “I am dying, but in future if you physically contact your wife you too will die.” After saying so the sage fell down dead. Pāṇḍu could never have children of his own from his wives due to this curse. He forgot all about the curse once, embraced Mādrī and fell down dead. (Ādi Parva, Chapter 117).


_______________________________
*1st word in left half of page 412 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=किन्दम&oldid=427854" इत्यस्माद् प्रतिप्राप्तम्