किन्नर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किन्नरः, पुं, स्त्री, (किं कुत्सितो नरः । अश्वमुखत्वा त्तथात्वम् ।) स्वनामख्यातदेवयोनिः । स तु अश्वमुखत्वात् कुत्सितनरः स्वर्गगायकः तुम्बुरु- प्रभृतिः । तत्पर्य्यायः । किम्पुरुषः २ तुरङ्गवदनः ३ मयुः ४ । इत्यमरः । १ । १ । ७४ ॥ अश्वमुखः ५ गीतमोदी ६ हरिणनर्त्तकः ७ । इति शब्दरत्नावली ॥ (यथा, -- “राक्षसाश्च पुलस्त्यस्य वानराः किन्नरास्तथा । यक्षाश्च मनुजव्याघ्र ! पुत्त्रास्तस्य च धीमतः” ॥ इति महाभाते । १ । ६६ । ७ ॥) अर्हदुपासकविशेषः ॥ इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किन्नर पुं।

किन्नरः

समानार्थक:किन्नर,किम्पुरुष,तुरङ्गवदन,मयु

1।1।71।1।1

स्यात्किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः। निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधेः। महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ। मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव॥

स्वामी : कुबेरः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किन्नर¦ पुंस्त्री कः कुत्सितो नरः तुरङ्गवदनत्वात्। देव-योनिभेदे स च पुलस्त्यर्षिपुत्रभेदः।
“राक्षसाश्च पुल-स्वस्य वानराः किन्नरास्तथा। यक्षाश्च मनुजव्याघ्र!पुत्रास्तस्य च धीमतः” भा॰ आ॰

६६ अ॰।
“किन्नरान्वानरान् मत्स्यान् विविधांश्च विहङ्गमान्” मनुः स्त्रियांङीष्।
“ऋक्षीषु च तथा जाता वानराः किन्नरीषु च” रामा॰। किञ्चित्क्वणत्किन्नरमध्युवास”
“उद्गास्यता-मिच्छति किन्नराणाम्” कुमा॰।
“किमिदं किन्नर-कण्ठि! सुप्यते” रघुः।

२ वर्षभेदे च किम्पुरुशब्देविवृतिः

३ अर्हदुपासकभेदे हेम॰। [Page2048-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किन्नर¦ m. (-रः)
1. A demigod attached to the service of KUVERA, a celestial quirister or musician.
2. A kind of flower or attendant on a Jina or Jaina saint. f. (-री) A female Kinnara, or chorister. E. किं what, used contemptuously, (what kind of) नर a man: the Kinnara having, with the human figure, the head of a horse.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किन्नर [kinnara], See under किम्.

1 किम् ind. Used for कु only at the beginning of comp. to convey the senses of 'badness', 'deterioration', 'defect', 'blame' or 'censure'; e. g. किंसखा a bad friend; किन्नरः a bad or deformed man &c.; see comp. below. -Comp. -ज a. born somewhere (not in a noble family) मन्ये किंजमहं घ्नन्तं त्वामक्षत्रियजे रणे Bk.6.133. -दासः a bad slave, or servant. -नरः a bad or deformed man; a mythical being with a human figure and the head of a horse (अश्वमुख); चयोदाहरणं बाह्वोर्गापयामास किन्नरान् R.4.78; उद्गास्य- तामिच्छति किन्नराणां तानप्रदायित्वमिवोपगन्तुम् Ku.1.8. ˚ईशः, ˚ईश्वरः

an epithet of Kubera.

a kind of musical instrument. (-री f.)

a female Kinnara; Me.58.

a kind of lute. -पुरुषः 'a low or despicable man', a mythical being with a human head and the form of a horse; Ku.1.14; किंपुरुषाणां हनुमान् Bhāg.11.16.29. ˚ईश्वरः an epithet of Kubera. -प्रभुः a bad master or king; हितान्न यः संशृणुते स किंप्रभुः Ki.1.5. -राजन् a. having a bad king. (-m.) a bad king. -विवक्षा Slandering; Rām.5. -सखि m. (nom. sing. किंसखा) a bad friend; स किंसखा साधु न शास्ति यो$धिपम् Ki.1.5. 2 किम् pron. a. (nom. sing. कः m., का f., किम् n.)

Who, what, which used interrogatively); प्रजासु कः केन पथा प्रयातीत्यशेषतो वेदितुमस्ति शक्तिः Ś.6.26; करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम् R.8.67; का खल्वनेन प्रार्थ्यमानात्मना विकत्थते V.2; कः को$त्र भोः. कः कौ के कं कौ कान् हसति च हसतो हसन्ति हरणाक्ष्यः Udb. The pronoun is often used to imply 'power or authority to do a thing'; i. e. के आवां परित्रातुं दुष्यन्तमाक्रन्द Ś.1; 'who are we &c.', i. e. what power have we &c.; नृपसद्मनि नाम के वयम् Bh.3.27; who are we, i. e. what position have we &c. Sometimes किम् means 'long' as applied to time especially in combination with खलु or अपि or इव; का खलु वेला पत्रभवत्याः प्राप्तायाः Ve.1; 'what a time' i. e. a long time has elapsed, &c.; so को$पि कालस्तस्या आगत्य गतायाः Ratn 3; or क इव कालः Māl.3.

The neuter (किम्) is frequently used with instr. of nouns in the sense of 'what is the use of'; किं स्वामिचेष्टानिरूपणेन H.1; लोभश्चेदगुणेन किम् &c. Bh.2.55; किं तया दृष्ट्या Ś.3; किं कुलेनोपदिष्टेन शीलमेवात्र कारणम् Mk.9.7. अपि, चित्, चन, चिदपि or स्वित् are often added to किम् to give it an indefinite sense; विवेश कश्चिज्जटिलस्तपोवनम् Ku.5.3. a certain ascetic; दमघोषसुतेन कश्चन प्रतिशिष्टः प्रतिभानवानथ Śi.16.1; कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः Me.1. &c.; का$पि तत एवागतवती Māl.1; a certain lady; कस्या$पि को$पिति निवेदितं च 1.33; किमपि, किमपि ... जल्पतोरक्रमेण U.1.27; कस्मिंश्चिदपि महाभागधेयजन्मनि मन्मथ- विकारमुपलक्षितवानस्मि Māl.1; किमपि, किंचित् 'a little', वस्तु- सिद्धिर्विचारेण न किंचित् कर्मकोटिभिः Vivekachūdamaṇi; 'somewhat' Y.2.116; U.6.35. किमपि also means 'indeseribable'; see अपि. इव is sometimes added to किम् in the sense of 'possibly', 'I should like to know'; (mostly adding force and elegance to the period); विना सीतादेव्या किमिव हि न दुःखं रघुपतेः U.6.3; किमिच हि मधुराणां मण्डनं नाकृतीनाम् Ś.1.2; see इव also. -ind.

A particle of interrogation; जातिमात्रेण किं कश्चिद्धन्यते पूज्यते क्वचित् H.1.55 'is any one killed or worshipped' &c.; ततः किम् what then.

A particle meaning 'why', 'wherefore'; किमकारणमेव दर्शनं बिलपन्त्यै रतये न दीयते Ku.4.7.

Whether (its correlatives in the sense of 'or' being किं, उत, उताहो, आहोस्वित्, वा, किंवा, अथवा; see these words). -Comp. -अपि ind.

to some extent, somewhat, to a considerable extent.

inexpressibly, indescribably (as to quality, quantity, nature &c.).

very much, by far; किमपि कमनीयं वपुरिदम् Ś.3; किमपि भीषणम्, किमपि करालम् &c. -अर्थa. having what motive or aim; किमर्थोयं यत्नः. -अर्थम् ind. why, wherefore. -आख्य a. having what name; किमाख्यस्य राजर्षेः सा पत्नी. Ś.7. -इति ind. why, indeed, why to be sure, for what purpose (emphasizing the question); तत्किमित्युदासते भरताः Māl.1; किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् Ku.5.44.

उ, उत whether-or (showing doubt or uncertainty); किमु विष- विसर्पः किमु मदः U.1.35; Amaru.12.

why (indeed) कं च ते परमं कामं करोमि किमु हर्षितः Rām.1.18.52. प्रियसुहृ- त्सार्थः किमु त्यज्यते.

how much more, how much less; यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता । एकैकम यनर्थाय किमु यत्र चतुष्टयम् ॥ .II Pr.11; सर्वाविनयानामेकैकमप्येषामायतनं किमुत समवायः K.13; R.14.35; Ku.7.65. -कथिका f. A doubt or hesitation; यत्र कर्मणि क्रियमाणे किंकथिका न भवति तत्कर्तव्यम् । यत्र तु हृदयं न तुष्यति तद्वर्जनीयम् ॥ Medhātithi's gloss on Ms.4.161. -करः a servant, slave; अवेहि मां किंकरमष्टमूर्तेः R.2.35. (-रा) a female servant. (-री) the wife of a servant. -कर्तव्यता, -कार्यता any situation in which one asks oneself what should be done; यथा किंकार्यतामूढा वयस्यास्तस्य जज्ञिरे Ks.1.11. किंकर्तव्यतामूढः 'being at a loss or perplexed what to do'. -कारण a. having what reason or cause, -किल ind. what a pity (expressing displeasure or dissatisfaction न संभावयामि न मर्षयामि तत्रभवान् किंकिल वृषलं याजयिष्यति Kāshika on P.III.3.146. -कृतेind. what for ? कामस्य किंकृते पुष्पकार्मुकारोपणग्रहः Ks.71.79.-क्षण a. one who says 'what is a moment', a lazy fellow who does not value moments; H.2.89. -गोत्र a. belonging to what family; किंगोत्रो नु सोम्यासि Ch. Up.4.4.4.-च ind. moreover, and again, further. -चन ind. to a certain degree, a little; -चित् ind. to a certain degree, somewhat, a little; किंचिदुत्क्रान्तशैशवौ R.15.33, 2.46,12.21. ˚ज्ञ a. 'knowing little', a smatterer. ˚कर a. doing something useful. ˚कालः sometime, a little time. ˚प्राण a. having a little life. ˚मात्र a. only a little. -छन्दस् a. conversant with which Veda.-स्तनुः a species of spider. -तर्हि ind. how then, but, however. -तु ind. but, yet, however, nevertheless; अवैमि चैनामनघेति किंतु लोकापवादो बलवान्मतो मे R.14.43,1.65.-तुघ्नः one of the eleven periods called Karaṇa. -दवः an inferior god, demi-god; किंदेवाः किन्नराः नागाः किम्पुरुषादयः Bhāg.11.14.6. -देवत a. having what deity. -नामधेय, -नामन् a. having what name. -निमित्त a. having what cause or reason, for what purpose. -निमित्तम् ind. why, wherefore, -नु ind.

whether; किं नु मे मरणं श्रेयो परित्यागो जनस्य वा Nala.1.1.

much more, much less; अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते Bg.1.35.

what indeed; किं नु मे राज्येनार्थः

but, however; किं नु चित्तं मनुष्याणामनित्यमिति मे मतम् Rām.2.4.27.-नु खलु ind.

how possibly, how is it that, why indeed, why to be sure; किं नु खलु गीतार्थमाकर्ण्य इष्टजनविरहा- दृते$पि बलवदुत्कण्ठितो$स्मि Ś.5.

may it be that; किं नु खलु यथा वयमस्यामेवमियमप्यस्मान् प्रति स्यात् Ś.1. -पच, -पचानa. miserly, niggardly. -पराक्रम a. of what power or energy. -पाक a. not mature, ignorant, stupid. -कः a. medical plant, Strychnos nux vomica (Mar. कुचला); न लुब्धो बुध्यते दोषान्किंपाकमिव भक्षयन् Rām.2.66.6. -पुनर्ind. how much more, how much less; स्वयं रोपितेषु तरुषूत्पद्यते स्नेहः किं पुनरङ्गसंभवेष्वपत्येषु K.291; Me.3.17; Ve.3. -पुरुषः an inferior man, Bhāg.11.14.6.-प्रकारम् ind. in what manner. -प्रभाव a. possessing what power. -भूत a. of what sort of nature.-रूप a. of what form or shape. -वदन्ति, -न्ती f. rumour, report; स किंवदन्तीं वदतां पुरोगः (पप्रच्छ) R.14.31. मत्संबन्धात्कश्मला किंवदन्ती U.1.42; U.1.4. -वराटकः an extravagant man. -वा ind.

a particle of interrogation; किं वा शकुन्तलेत्यस्य मातुराख्या Ś.7.

or (corr. of किं 'whether'); राजपुत्रि सुप्ता किं वा जागर्षि Pt.1; तत्किं मारयामि किं वा विषं प्रयच्छामि किं वा पशुधर्मेण व्यापादयामि ibid.; Ś. Til.7. -विद a. knowing what. -व्यापार a. following what occupation. -शील a. of what habits, -स्वित्ind. whether, how; अद्रेः शृङ्गं हरति पवनः किंस्विदित्युन्मुखीभिः Me.14.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of सुनक्षत्र, and father of Anta- रिक्ष. वा. ९९. २८५; IV. २२. 4-5.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KINNARA(S) : A sect of Devas all of whom hold Vīṇās in their hands. (Agni Purāṇa, Chapter 51).


_______________________________
*2nd word in right half of page 412 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=किन्नर&oldid=496251" इत्यस्माद् प्रतिप्राप्तम्