किन्नरेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किन्नरेशः, पुं, (किन्नराणां ईशो राजा ।) कुवेरः । इत्यमरः । १ । १ । ७२ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किन्नरेश पुं।

कुबेरः

समानार्थक:कुबेर,त्र्यम्बकसख,यक्षराज्,गुह्यकेश्वर,मनुष्यधर्मन्,धनद,राजराज,धनाधिप,किन्नरेश,वैश्रवण,पौलस्त्य,नरवाहन,यक्ष,एकपिङ्ग,ऐलविल,श्रीद,पुण्य,जनेश्वर,एककुण्डल

1।1।69।1।1

किन्नरेशो वैश्रवणः पौलस्त्यो नरवाहनः। यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः॥

सम्बन्धि2 : कुबेरस्य_उद्यानम्,कुबेरस्थानम्,कुबेरपुरी,कुबेरविमानम्,सामान्यनिधिः

जन्य : नलकूबरः

सेवक : कुबेरस्य_उद्यानम्,कुबेरस्थानम्,कुबेरपुरी,कुबेरविमानम्,किन्नरः

 : किन्नरः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किन्नरेश¦ पुं

६ त॰। कुवेरे तस्य तदधिपत्वकथा काशी॰ ख॰

१३ अ॰ यथा
“वरं ददामि ते वत्स! तपसाऽनेन तोषितः। निधीनामधिनाथस्त्वं गुह्यकानामपीश्वरः। यक्षाणांकिन्नराणाञ्च राजा राज्ञाञ्च सुव्रत!। पतिः पुण्य-जनानाञ्च सर्ब्बेषां धनदोभव” किन्नरेश्वरादयोऽप्यत्र

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किन्नरेश¦ m. (-शः) A name of KUVERA. E. किन्नर a Kinnara, and ईश master, lord; also other similar compounds, as किन्नरेश्वर।

"https://sa.wiktionary.org/w/index.php?title=किन्नरेश&oldid=277207" इत्यस्माद् प्रतिप्राप्तम्