किन्नु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किन्नु, व्य, (किं च नु च । इति द्वन्द्वसमासः ।) प्रश्नः ॥ (यथा हेः रामायणे । २ । ७४ । ३ । “किन्न तेऽदोषयद्राजा रामो वा भृशधार्म्मिकः । ययोर्मृत्युर्विवासश्च त्वत्कृते त्युल्यमागतौ” ॥) वितर्कः । (यथा शकुन्तलायां १ अङ्के । “किन्नु खलु यथा वयमस्यामेवमियमस्मान् प्रति स्यात्” ॥) स्थानम् । सादृश्यम् । करणम् । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किन्नु¦ अव्य॰ किञ्च नु च द्व॰।

१ प्रश्ने,

२ वितर्के

३ सादृश्ये

४ स्थाने च जटाधरः पदद्वयमित्येके।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किन्नु¦ ind.
1. A particle of interrogation, (what?)
2. Doubt, (how, what?)
3. Comparison, (thus, as, like, how much less)
4. Conjunction, (again, further.)
5. Place, location, and 6 Agency. E. किम् and नु conjoined.

"https://sa.wiktionary.org/w/index.php?title=किन्नु&oldid=496252" इत्यस्माद् प्रतिप्राप्तम्