सामग्री पर जाएँ

किमीदिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किमीदिन्¦ त्रि॰ किमिदानीमिति चरति किम् + इदानी-[Page2050-a+ 38] म् + इनि पृषो॰। किमिदानीमित्येवं चरणशीले पिशुने-खले
“द्वेषे धत्तमनवायं किमीदिने” ऋ॰

७ ,

१०

४ ,

२ ,
“किमीदिने किमिदानी मतिचरते पिशुनाय” भा॰
“वि-लुपन्तु यातुधाना अत्रिणो ये किमीदिनः” अथ॰

१ ,

७ ,

३ ,

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किमीदिन् m. N. of a class of evil spirits RV. vii , 104 , 2 and 23 ; x , 87 , 24 AV.

"https://sa.wiktionary.org/w/index.php?title=किमीदिन्&oldid=277295" इत्यस्माद् प्रतिप्राप्तम्