सामग्री पर जाएँ

कियत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कियत्, त्रि, किम्परिमाणमस्य (“किमिदंभ्यां वो घः” । ५ । २ । ४० । इति वतुप् । किमः क्यादेशः । वस्य घः ।) कियत् परिमाणम् ॥ कतो इति भाषा ॥ (“गन्तव्यमस्ति कियदित्यसकृद्ब्रूवाणा” ॥ इति साहित्यदर्पणम् ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कियत्¦ त्रि॰ किमु + परिमाणे, वतुप् किमः क्यादेशः वस्य यः। किंपरिमाणे
“गन्तव्यमस्ति कियदित्यसकृद् ब्रुवाणा” सा॰,द॰,
“मदर्थसन्देशमृणालमन्थरः प्रियःकियद्दूरमितित्वयोदिते”
“भवेदमीभिः कमलोदयः कियान्” नैष॰,स्त्रिया॰ ङीप्
“निविशते यदि शूकशिखा पदे सृजति साकियतीमिव न व्यथाम्” नैष॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कियत्¦ mfn. (-यान्-यती-यत्)
1. How much, how many, ind. (-यत्)
1. A little.
2. How much, used chiefly in composition; as कियत्काल how long, for a short time; कियदवधि or कियत्पर्य्यन्तं how far, or for a little way. E. किं and मतुप् affix, and य is substituted for the व।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कियत् [kiyat], a. [cf. किमिदंभ्यां वो घः P.V.2.4] (Nom. sing. कियान् m., कियती f., कियत् n.)

How great, how far, how much, how many, of what extent of qualities (having an interrogative force); कियान्कालस्तवैवं स्थितस्य संजातः Pt.5; N.1.13; अयं भूतावासो विमृश कियतीं याति न दशाम् Śānti.1.25; ज्ञास्यसि कियद्भुजो मे रक्षति Ś.1.13; कियदवशिष्टं रजन्याः Ś.4; गन्तव्यमस्ति कियदित्यसकृद् ब्रुवाणा S. D.

Of what consideration, i. e. of no account, worthless; राजेति कियती मात्रा Pt.1.4.; मातः कियन्तोऽरयः Ve.5.9.

Some, a little; a small number, a few (having an indefinite force); निजहृदि विकसन्तः सन्ति सन्तः कियन्तः Bh.2.78; त्वदभिसरणरभसेन वलन्ती पतति पदानि कियन्ति चलन्ती Gīt.6. -Comp. -एतद् of what importance is this to; कियदेतद्धनं पुंसः Ks.3.49. -एतिका effort, vigorous and persevering exertion. -कालम् ind.

how long.

some little time. -चिरम् ind. how long; कियच्चिरं श्राम्यसि गौरि Ku.5.5. -दूरम् ind.

how far, how distant, how long; कियद्दूरे स जलाशयः Pt.1; N.1.137.

for a short time, a little way. -मात्रः a trifle, small matter; कियन्मात्रे कृतो$नेन संरम्भो$यं कियानिति Ks.65.139.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कियत् mfn. (fr. 1. किPa1n2. 5-2 , 40 ; vi , 3 , 90 ), how great? how large? how far? how much? of what extent? of what qualities? RV. AV. etc. (Ved. loc. कियातिwith following आ, how long ago? since what time? RV. i , 113 , 10 ; ii , 30 , 1 ; कियत्य् अध्वनि, at what distance? how far off? MBh. xiv , 766 ; कियद् एतद्, of what importance is this to ( gen. ) Katha1s. iii , 49 ; तेन कियान् अर्थह्, what profit arises from that? BhP. ; कियच् चिरम्ind. how long? Katha1s. ; कियच् चिरेण, in how long a time? how soon? S3ak. ; कियद् दूरे, how far? Pan5cat. lii , 4 ; कियद् रोदिमि, what is the use of my weeping? Ka1d. ; कियद् असुभिस्, what is the use of living? BhP. i , 13 , 22 )

कियत् mfn. little , small , unimportant , of small value (often in comp. , e.g. कियद्-वक्र, a little bent Comm. on Ya1jn5. ; कियद् अपि, how large or how far soever Pan5cat. ; यावत् कियच् च, how large or how much soever , of what qualities soever AV. viii , 7 , 13 S3Br. )

कियत् mfn. a little Pan5cat. Hit.

"https://sa.wiktionary.org/w/index.php?title=कियत्&oldid=508074" इत्यस्माद् प्रतिप्राप्तम्