सामग्री पर जाएँ

कियाम्बु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कियाम्बु¦ त्रि॰ कियदम्बुयत्र वेदे पृषो॰ तोलोपः। किंप्रमाणा-म्बुयुक्ते
“कियाम्ब्वत्र रोहतु पाकदूर्व्वा व्यल्कशा” ऋ॰

१० ,

१६ ,

१३ ,।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कियाम्बु m. a kind of aquatic plant(= क्याम्बू) RV. x , 16 , 13.

Vedic Index of Names and Subjects

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kiyāmbu is the name of one of the water-plants which are to grow, according to a funeral hymn in the Rigveda,[] on the place where the body of the dead was burned. The word seems to mean ‘having some water,’ possibly by popular etymology.[]

  1. x. 16, 13 = Av. xviii. 3, 6.
  2. Cf. Sāyaṇa on Rv., loc. cit., and on Taittirīya Āraṇyaka, vi. 4, 1, 2, where Kyāmbu is the form.

    Cf. Zimmer, Altindisches Leben, 62;
    Bloomfield, Proceedings of the American Oriental Society, October, 1890, xl.
"https://sa.wiktionary.org/w/index.php?title=कियाम्बु&oldid=473156" इत्यस्माद् प्रतिप्राप्तम्