किर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किरः, पुं, (किरति विक्षिपति मलोपलक्षितस्थलम् । कॄ + कः ।) शूकरः । इत्यमरः । २ । ५ । २ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किर¦ पुंस्त्री कॄ--क।

१ शूकरे अमरः स्त्रियां जातित्वात् ङीष्

२ विक्षेपकमात्रे त्रि॰। कीर्य्यतेऽत्र आधारे कॄ--घञर्थे क।

३ अवस्करविक्षेपदेशे पर्य्यन्तभूमौ। किरातः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किर¦ m. (-रः) A hog. E. कॄ to scatter, क affix; also किरि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किरः [kirḥ], A hog.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किर mf( आ)n. scattering , etc. Pa1n2. 3-1 , 135 (See. मृत्-किरा)

किर m. a hog L. (See. किटि, किरि.)

"https://sa.wiktionary.org/w/index.php?title=किर&oldid=496260" इत्यस्माद् प्रतिप्राप्तम्