किरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किरणः, पुं, (कीर्य्यन्ते विक्षिप्यन्ते रश्मयः अस्मात् “क्वॄपॄवृजिमन्दिनिधाञः क्युः” । उणां २ । ८१ । इति क्युः ।) सूर्य्यः । इति हेमचन्द्रः ॥ (कीर्य्यते परितः क्षिप्यतेऽसौ । कॄ + कर्म्मणि क्युः ।) सूर्य्य- रश्मिरिति भगीरथमाधव्यौ ॥ चन्द्रसूर्य्ययोरश्मि- रिति रायमुकुटः ॥ रत्नरश्मौ गभस्तिशब्दप्रयो- गात् सामान्यरश्मिः । तथा च भट्टिः । १ । ६ ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किरण पुं।

किरणः

समानार्थक:किरण,अस्र,मयूख,अंशु,गभस्ति,घृणि,रश्मि,भानु,कर,मरीचि,दीधिति,शिखा,गो,रुचि,पाद,हायन,धामन्,हरि,अभीषु,वसु

1।3।33।1।1

किरणोऽस्रमयूखांशुगभस्तिघृणिरश्मयः। भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम्.।

 : ज्योत्स्ना, रवेरर्चिः

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किरण¦ पुं कीर्य्यते परितः कॄ--कर्म्मणि क्यु। सूर्य्यादेःरश्मौ
“स्वकिरणपरिवेषोन्मेषशून्यः प्रदीपः” रघुः
“एकोहि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणे-ष्विवाङ्कः” कुमा॰। ततः अरीहणा॰ चतुरर्थ्या वुञ्। कैरणक तन्निर्वृत्तादौ त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किरण¦ m. (-णः)
1. A ray of light, a sun or moon beam.
2. The sun. E. क to scatter, (light,) and क्यु Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किरणः [kiraṇḥ], [कृ-क्यु Uṇ.2.81]

A ray or beam of light, a ray (of the sun, moon or any shining substance); रविकिरणसहिष्णु Ś.2.4; एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः Ku.1.3; Śānti.4.6; R.5.74; Śi.4.58; ˚मय radiant, brilliant.

A small particle of dust.

The sun. -Comp. -पतिः, -मालिन् m. the sun.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किरण m. dust , very minute dust RV.

किरण m. a rein (a meaning drawn probably fr. RV. iv , 38 , 6 ) Naigh. i , 5

किरण m. a ray or beam of light , a sun- or moonbeam MBh. Sus3r. etc.

किरण m. (perhaps) thread RV. x , 106 , 4 AV. xx , 133 , 1 and 2

किरण m. N. of a kind of केतु(of which twenty-five are named) VarBr2S.

किरण m. the sun L.

किरण m. N. of a शैवwork Sarvad.

"https://sa.wiktionary.org/w/index.php?title=किरण&oldid=496261" इत्यस्माद् प्रतिप्राप्तम्