किरातक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किरातकः, पुं, (किरात एव । स्वार्थे कन् ।) भूनिम्बः इति राजनिर्घण्टः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किरातकः [kirātakḥ] तिकः [tikḥ], तिकः 1 The bitter gentianaceae (Mar. चिराईत).

A man of the Kirāta tribe.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किरातक m. ifc. a man of the mountain-tribe of the किरातs

किरातक m. Agathotes Chirayta L.

"https://sa.wiktionary.org/w/index.php?title=किरातक&oldid=496266" इत्यस्माद् प्रतिप्राप्तम्