किरातार्जुनीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किरातार्जुनीय/ किराता n. N. of a poem by भारवि(describing the combat of अर्जुनwith the god शिवin the form of a wild mountaineer or किरात; this combat and its result is described in the MBh. iii , 1538-1664 ).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KIRĀTĀRJUNĪYA : During the life in exile in the forest of the Pāṇḍavas, Arjuna performed penance to propitiate Śiva in the Himālayas. Disguised as a forest-hunter Śiva appeared on the scene and tested Arjuna's valour. Arjuna won in the test and was presented the Pāśupatāstra by Śiva. The story is told in Chapter 167 of the Vana Parva. (See under Arjuna).


_______________________________
*4th word in right half of page 412 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=किरातार्जुनीय&oldid=496267" इत्यस्माद् प्रतिप्राप्तम्