किरीट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किरीटः, पुं क्ली, (किरति कीर्य्यतेऽनेन वा । “कॄतॄकृषिभ्यः कीटन्” । उणां ४ । १८४ इति कीटन् ।) मुकुटः । इत्यमरः । २ । ६ । १०२ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किरीट पुं-नपुं।

किरीटम्

समानार्थक:मुकुट,किरीट,मौलि,उष्णीष

2।6।102।1।3

मण्डनं चाथ मुकुटं किरीटं पुन्नपुंसकम्. चूडामणिः शिरोरत्नं तरलो हारमध्यमगः॥

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किरीट¦ पुंन॰ कॄ--ईटन् किच्च।

१ मुकुटे

३ शिरोवेष्टने (पागडि)च शब्दचि॰ दशाननकिरीटभ्यः सा॰ द॰। किरीटबद्धाञ्जयोनिपेतुः” रघुः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किरीट¦ mn. (-टः-टं) A crest, a diadem. E. कॄ to scatter, (pearls, &c.) and कीटन् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किरीटः [kirīṭḥ] टम् [ṭam], टम् [कॄ-किटन्; Uṇ.4.184]

A diadem, crown, crest, tiara; किरीटबद्धाञ्जलयः Ku.7.92.

A trader. See किराट. -Comp. -धारिन् m. a king. -मालिन्m. an epithet of Arjuna.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किरीट mfn. See. अति-किर्

किरीट n. [ अस्m. g. अर्धर्चा-दि] , a diadem , crest , any ornament used as a crown , tiara MBh. R. etc.

किरीट n. N. of a metre of four lines (each containing twenty-four syllables)

किरीट m. (= किराट)a merchant BhP. xii , 3 , 35

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--of विष्नु; फलकम्:F1: Vi. IV. १५. १३.फलकम्:/F of कम्सा. फलकम्:F2: Ib. V. २०. ८६.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=किरीट&oldid=427871" इत्यस्माद् प्रतिप्राप्तम्