किलकिल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किलकिलः [kilakilḥ] ला [lā], ला A sound, a cry expressing joy or pleasure; विनेदुर्मुदिताः केचित्केचित्किलकिलां तथा Rām.5.57.34; Māl.5.11. -लः An epithet of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किलकिल m. N. of शिवMBh. xii , 10365

किलकिल m. pl. N. of a यवनtribe VP. (See. किलिकिल)

"https://sa.wiktionary.org/w/index.php?title=किलकिल&oldid=496282" इत्यस्माद् प्रतिप्राप्तम्