सामग्री पर जाएँ

किलकिलाय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किलकिलाय Nom. P. A1. यति, यते, to raise sounds expressing joy Bhat2t2. vii , 102 Ka1ran2d2. ; to cry , give a shriek Ka1ran2d2.

"https://sa.wiktionary.org/w/index.php?title=किलकिलाय&oldid=277704" इत्यस्माद् प्रतिप्राप्तम्