सामग्री पर जाएँ

किशोर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किशोरः, पुं, (किञ्चित् शृणाति । शॄ हिंसायाम् । “किशोरादयश्च” । उणाम् । १ । ६६ । इति ओरन् । निपातनात् साधुः ।) अश्वशिशुः । (“कि- शोरं वडवा यथा” । इति महाभारतम् ॥) तैल पर्ण्योषधिः । सूर्य्यः । तरुणावस्थः । स तु एका- दशवर्षावधिपञ्चदशवर्षपर्य्यन्तवयस्कः । इति मे- दिनी ॥ कैशोरावस्थायुक्ते वाच्यलिङ्गोऽपि ॥ (यथा, श्रीभागवतटीकाकृत्स्वामिपादधृतवचनम् । “कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि । कैशोरमापञ्चदशात् यौवनञ्च ततः परम्” ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किशोर पुं।

अश्वबालः

समानार्थक:बाल,किशोर

2।8।46।2।2

पृष्ठ्यः स्थौरी सितः कर्को रथ्यो वोढा रथस्य यः। बालः किशोरो वाम्यश्वा वडवा वाडवं गणे॥

जनक : अश्वः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किशोर¦ पुं कश--शब्दे किशोरा॰ निपा॰।

१ अश्वशिशौ

२ तैलपण्यौषधौ

३ सूर्य्ये च मेदि॰
“किञ्चिच्छूरः किशोरःस्यात् यतो हि दशमात् परम्। शूरत्वं दृश्यते किञ्चिदनुवृद्धंदिने दिने”

३ इत्युक्तावस्थापन्ने त्रि॰। स्त्रियां वयो-वाचित्वात् ङीष् किशोरी।
“कौमारं पञ्चमाव्दान्तंपौगण्ड दशतावधि। कैशोरमापञ्चदशात् यौवनञ्चंततः परम्” भाग॰ टीकाकृच्श्रीधरधृतवचनात् दशवर्षोत्तरंपञ्चदशाव्दपर्य्यन्तवयस्कःकिशोर इति बोध्यम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किशोर¦ mfn. (-रः-रा-रं) Young, infantine. m. (-रः)
1. A colt.
2. The sun.
3. Benjamin, (Styrax benzoin.)
4. A youth, a lad, one from his [Page183-b+ 60] birth to the end of his fifteenth year: a minor in law अजातव्यवहारः becoming, after his fifteenth year, subject to suits at law or जातव्यवहार E. किम् what, used contemptuously, श to go, and ओरन् Unadi affix; also कन् added किशोरकः।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किशोरः [kiśōrḥ], [Uṇ.1.65]

A colt, cub, the young of any animal; केसरिकिशोरः &c. ततः किशोरा म्रियन्ते Av.12. 4.7.

A youth, lad, a boy below fifteen, a minor in law (अप्राप्तव्यवहारः); न बालो न किशोरस्त्वं बलश्च बलिनां वरः Bhāg.1.43.39.

The sun.

री A young one of any animal (as horse), mare; उद्दामेव किशोरी नियतिः खलु प्रत्येषितुं याति Mk.1.19.

A maiden, a young woman.

A daughter; भजामस्त्वां गौरीं नगपतिकिशोरीमविरतम् Sundaralaharī.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किशोर m. a colt AV. xii , 4 , 7 Hariv. R.

किशोर m. a youth , lad BhP.

किशोर m. the sun L.

किशोर m. Benjamin or Styrax Benzoin(= तैल-पर्ण्य्-ओषधि) L.

किशोर m. N. of a दानवHariv.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--A दानव who took part in the तारकामय. M. १७३. २१; १७७. 7.

"https://sa.wiktionary.org/w/index.php?title=किशोर&oldid=496296" इत्यस्माद् प्रतिप्राप्तम्