किष्किन्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किष्किन्धः, पुं, (किं किं दधाति । धा + कः । पार- स्कारादित्वात् पूर्ब्बस्य किमो मलोपः सुट् षत्वञ्च निपातनात् ।) ओड्रदेशस्थपर्व्वतविशेषः । तत्प- र्व्वतगुहा च । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किष्किन्ध¦ पु॰ किं कि दधाति धा--क पारस्करा॰ सुट् षत्वंमलोपः। वृह॰ स॰ कूर्मविभागे आग्नेय्यामुक्ते

१ देशभेदे
“आग्नेय्यां दिशि कोशलकलिङ्गवङ्गोपवङ्गजटराङ्गाः” इत्युपक्रमे
“किष्किन्धकण्टकस्थलनिषादवास्त्राणि पुरिक-दाशार्ण्णाः” इति। तत्रत्ये

२ पर्व्वतभेदे च।

३ तत्रत्यवालि-राज धान्यां

४ तत्रत्यगुहायाञ्च स्त्री शब्दर॰।
“त्वया सहमहाबाहो! किष्किन्धोपवने तदा”।
“गच्छ लक्ष्मण!जानीहि किष्किन्धायां कपीश्वरम्”।
“किष्किन्धाद्वा-रमासाद्य प्रबिवेशानिवारितः” भा॰ व॰

२८

१ अ॰।
“गुहामासादयामास किष्किन्धां लोकविश्रुताम्। तत्रवानरराजाभ्यामैन्देन द्विपदेन च। युयुधे दिवसान् सप्त” भा॰ म॰

३० अ॰। दक्षिणदिग्विजये। किष्किन्धा अभिजनोस्यसिन्ध्वा॰ अण्। कैष्किन्ध पित्रादिक्रमेण किष्किन्धागु-हातत्पुरीवासिनि त्रि॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किष्किन्ध¦ m. (-न्धः) A mountain in the south of India, in Mysore, the residence of the monkey prince BALI. f. (-न्धा) A cave in the moun- tain; also किष्किन्ध्य।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किष्किन्धः [kiṣkindhḥ] न्ध्यः [ndhyḥ], न्ध्यः [P.VI.1.157.]

N. of a country.

N. of a mountain situated in that country. -न्धा, -न्ध्या N. of a city, the capital of Kiṣkindha. किष्किन्धा- काण्डम् N. of the fourth book of Rāmāyaṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किष्किन्ध m. N. of a mountain (in the south of India , in ओड्र, containing a cave , the residence of the monkey-prince वालिन्who was slain by राम; the territory which is said to be in the northern part of Mysore , near the sources of the पम्पाriver , was transferred after the conquest by रामto सु-ग्रीव, brother of वालिन्and rightful king) VarBr2S.

किष्किन्ध m. pl. , " N. of a people "See. -गन्दिक

"https://sa.wiktionary.org/w/index.php?title=किष्किन्ध&oldid=496300" इत्यस्माद् प्रतिप्राप्तम्