किष्किन्धाकाण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किष्किन्धा(न्ध्या)काण्ड¦ न॰ वाल्मीकिरामायणान्तर्गतेकिष्किन्धाधिकारेण वालिसुग्रीबादीनामितिवृत्तप्रतिपादकेकाण्डभेदे। [Page2056-b+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किष्किन्धाकाण्ड/ किष्किन्धा-काण्ड n. N. of the fourth book of the रामायण.

"https://sa.wiktionary.org/w/index.php?title=किष्किन्धाकाण्ड&oldid=277903" इत्यस्माद् प्रतिप्राप्तम्