किसलय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किसलयम्, क्ली पुं, (किञ्चित् ईषत् वा सलति । सल + बाहुलकात् कयन् । पृषोदरात् मलोपे साधुः ।) पल्लवः । इत्यमरः । २ । ४ । १४ ॥ स तु नवपत्रादि- युक्तशाखाग्रपर्व्वणि नवपत्रस्तवकः इति मधुः । इति भरतः ॥ (यथा गोः रामायणे । ४ । ५० । २८ । “तरुणादित्यसङ्काशान् रक्तैः किसलयैर्वृतान् । जातरूपमयैश्चापि चरद्भि र्मत्स्यकच्छपैः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किसलय पुं-नपुं।

नूतनपत्रम्

समानार्थक:पल्लव,किसलय

2।4।14।2।2

पत्रं पलाशं छदनं दलं पर्णं छदः पुमान्. पल्लवोऽस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किसलय¦ पुंन॰ किम् ईषत् सलति--सल गतौ बा॰ कयन्पृषो॰। नवपल्लवे अमरः।
“किसलयैः सलयैरिव पाणिभिः” रघुः। तारका॰ जातार्थे इतच्। किसलयित नवपल्लविते। किसलयश्च नवपत्रादियुक्तशाखाग्रस्थितः पल्लवः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किसलय¦ mn. (-यः-यं) A sprout, a young shoot: see the preceding. E. As before, affix कयञ्; also किशलय।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किसलय n. [ अस्m. L. ]a sprout or shoot , the extremity of a branch bearing new leaves Gaut. R. S3ak. etc.

किसलय Nom. P. यति, to cause to shoot or spring forth Prasannar.

"https://sa.wiktionary.org/w/index.php?title=किसलय&oldid=496306" इत्यस्माद् प्रतिप्राप्तम्