किस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किस् ind. (fr. 1. किSee. नकिस्, माकिस्) , a particle of interrogation , " whether "([= कर्तृ, " a doer " Nir. vi , 34 ]) RV. x , 52 , 3.

"https://sa.wiktionary.org/w/index.php?title=किस्&oldid=277958" इत्यस्माद् प्रतिप्राप्तम्