कीटक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीटकः, पुं, (कीट् + संज्ञायां अल्पार्थे स्वार्थे वा कन् ।) मागधजातिः । इति धरणी ॥ कृमिजातिः । निष्ठरे त्रि । इति मेदिनी ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीटक¦ mfn. (-कः-का-कं) Harsh, hard, unfeeling. m. (-कः)
1. A worm, an insect.
2. A bird, panegyrist, descended from a Kshetriya father and Vaisya mother. E. कीट a worm, and कन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीटक [kīṭaka], a. Hard, harsh.

कः A worm.

A bard of the Māgadha tribe.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीटक m. a worm , insect R. BhP. Ma1rkP.

कीटक m. a kind of bard , panegyrist (descended from a क्षत्रियfather and वैश्यmother) L.

कीटक m. N. of a prince MBh. i , 2696

कीटक mfn. hard , harsh L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KĪṬAKA : A King born from an aspect of the Asura called Krodhavaśa. (Ādi Parva, Chapter 67, Verse 60).


_______________________________
*2nd word in left half of page 414 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कीटक&oldid=496315" इत्यस्माद् प्रतिप्राप्तम्