कीटज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीटज¦ n. (-जं) Silk. f. (-जा) Lac, an animal dye of a red colour. E. कीट a worm, and ज born.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीटज/ कीट--ज n. " coming from insects " , silk Mn. xi , 168 MBh. ii , 1847

"https://sa.wiktionary.org/w/index.php?title=कीटज&oldid=496317" इत्यस्माद् प्रतिप्राप्तम्