सामग्री पर जाएँ

कीदृश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीदृशः, त्रि, (क इव दृश्यते ऽसौ कस्येव वा दर्शनमस्य । किम् + दृश् + कङ् ।) किम्प्रकारः । इति व्याक- रणम् ॥ (यथा, महाभारतम् ॥) “कीदृशाः साधवो विप्राःकेभ्यो दत्तं महाफलम् । कीदृशानाञ्च भोक्तव्यं तन्मे ब्रूहि पितामह !” ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीदृश mf( ईGr. )n. ( Pa1n2. 6-3 , 90 ) of what kind? what like? MBh. Pan5cat. etc.

कीदृश mf( ईGr. )n. of what use? i.e. useless Bhartr2.

"https://sa.wiktionary.org/w/index.php?title=कीदृश&oldid=278125" इत्यस्माद् प्रतिप्राप्तम्