कीदृश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीदृक्, [श्] त्रि, (कस्येव दर्शनमस्य क इव दृश्यते इत्यादि वा । किम् + दृश् + क्विन् । “इदं किमो- रीश्की” । ६ । ३ । ९० । इति क्यादेशः ।) किम्प्रकारः । इति व्याकरणम् ॥ (यथा नैषधे १ । १३७ । “विलोकयन्त्या रुदतोऽथ पक्षिणः प्रिये स कीदृक् भविता तव क्षणः” ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीदृश्¦ mfn. (-दृक्) Who or what like. E. किम् what, दृश् to see, and क्विन् affix; also with कञ् affix; कीदृश mfn. (-शः-शी-शं।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीदृश् [kīdṛś] कीदृश [kīdṛśa], कीदृश (-शी f.), कीदृक्ष (-क्षी f.) Of what kind or sort, of what nature; तद्भोः कीदृगसौ विवेकविभवः कीदृक् प्रबोधोदयः Prab.1; N.1.137.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीदृश् mfn. ( Pa1n2. 6-3 , 90 ) of what kind? who or what like? RV. x , 108 , 3 MBh. Pan5cat. etc.

कीदृश् mfn. यादृक्-कीद्रिक्-च, of whatsoever kind Comm. on Ka1tyS3r.

"https://sa.wiktionary.org/w/index.php?title=कीदृश्&oldid=278128" इत्यस्माद् प्रतिप्राप्तम्