कीरि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीरि¦ पु॰ कीर्य्यते विक्षिप्यते कॄ--बा॰ ये

१ स्तोत्रे
“कीरिणादेवान्नमसोपशिक्षन्” ऋ॰

५ ,

४० ,

८ ,
“कीरिणा स्तोत्रेण” भा॰

२ स्तुत्यादिषु विक्षिप्ते त्रि॰।
“थस्या हृदा कीरिणामन्थमानः” ऋ॰

५ ,

४ ,

१० ,
“कीरिणा स्तत्यादिषु विक्षिप्तेनहृदा” भा॰

३ स्तोतरि त्रि॰ निरु॰
“वसु स्तुवते कीरये” ऋ॰

६ ,

२३ ,

३ ,
“कीरिरितिस्तो नाम” भा॰
“सखायंकीरिचोदनम्” ऋ॰

६ ,

४५ ,

१९ ,
“कीरीणां स्तोतॄणांचोदनं प्रेरयितारम्” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीरिः [kīriḥ], Ved. Praise, hymn. कीरिश्चिद्धित्वा हवते Rv.6. 37.1. -Comp. -चोदन a. exciting the praiser; सखायं कीरिचोदनम् Rv.6.45.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीरि m. (2. कृ)a praiser , poet RV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kīri is in the Rigveda[१] a regular designation of the ‘poet.’ Cf. Ṛṣi.

  1. i. 31, 13;
    ii. 12, 6;
    v. 52, 12 (kīriṇaḥ;
    Max Müller, Sacred Books of the East, 32, 317). But see Geldner. Rigveda, Glossar, 46;
    Pischel, Vedische Studien, 1, 223.
"https://sa.wiktionary.org/w/index.php?title=कीरि&oldid=496329" इत्यस्माद् प्रतिप्राप्तम्