कीर्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीर्णः, त्रि, (कीर्य्यतेऽसौ । कॄ + कर्म्मणि क्तः ।) आच्छन्नः । विक्षिप्तः । (यथा, शाकुन्तले १ माङ्के ॥ “ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्त- दृष्टिः पश्चार्द्धेन प्रविष्टः शरपतनभयात् भूयसा पूर्ब्बकायम् । शष्पैरर्द्धावलीढैः श्रमविवृतमुख- भ्रंशिभिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वात् वियति बहुतरं स्तोकमुर्व्यां प्रयाति” ॥) हिंसितः । इति मेदिनी ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीर्ण¦ mfn. (-र्णः-र्णा-र्णं)
1. Covered, secreted, hidden.
2. Scattered, thrown, cast.
3. Injured, hurt.
4. Full. E. कॄ to scatter, affix क्त formation irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीर्ण [kīrṇa], p. p. [कॄ-क्त]

Strewn, spread, cast, scattered.

Covered, filled.

Placed, put.

Injured, hurt.-Comp. -वर्त्मन् a. strewing the way; दर्भैरर्धावलीढैः श्रमविवृत- मुखभ्रंशिभिः कीर्णवर्त्मा Ś.1.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीर्ण mfn. (1. कॄ)scattered , thrown , cast R. etc.

कीर्ण mfn. filled with , full of( instr. ) ib.

कीर्ण mfn. covered , hidden S3ak. Pan5cat. etc.

कीर्ण mfn. stopped up (as the ears) Ra1jat. iv , 34

कीर्ण mfn. given(= दत्त) L.

कीर्ण mfn. (2. कॄ)injured , hurt L.

"https://sa.wiktionary.org/w/index.php?title=कीर्ण&oldid=496331" इत्यस्माद् प्रतिप्राप्तम्