कीर्तन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीर्तनम् [kīrtanam], [कत्-ल्युट्]

Telling, narrating.

Praising, celebrating; सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता Rām.5.33.14.

A temple; any work of art, a building; न कीर्तनैरलङ्कृता मेदिनी K.28;119. शंभोर्यो द्वादशानि व्यरचयदचिरात् कीर्तनानि ... । (Ind. Ant. Vol.IX. p.34.)

ना Narration, recital.

Fame, glory.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीर्तन n. mentioning , repeating , saying , telling MBh. Pan5cat. etc.

"https://sa.wiktionary.org/w/index.php?title=कीर्तन&oldid=496333" इत्यस्माद् प्रतिप्राप्तम्