कीर्तित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीर्तित [kīrtita], p. p.

Said, asserted.

Mentioned, told.

Known; notorious.

Praised, celebrated.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीर्तित mfn. said , mentioned , asserted

कीर्तित mfn. celebrated known , notorious.

"https://sa.wiktionary.org/w/index.php?title=कीर्तित&oldid=496336" इत्यस्माद् प्रतिप्राप्तम्