कीर्त्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीर्त् cl.10 P. कीर्तयति(rarely A1. यते) aor. अचिकीर्तत्or अचीकृतत्( Pa1n2. 7-4 , 7 Ka1s3. ) , to mention , make mention of , tell , name , call , recite , repeat , relate , declare , communicate , commemorate , celebrate , praise , glorify (with gen. AV. TS. S3Br. AitBr. ; with acc. S3Br. AitBr. A1s3vGr2. Mn. etc. )

"https://sa.wiktionary.org/w/index.php?title=कीर्त्&oldid=496340" इत्यस्माद् प्रतिप्राप्तम्