कीलक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीलकः, पुं, (कीलति बध्नाति अनेन । करणे घञ् स्वार्थे कः ।) कीलः । खो~टा गो~ज खिल इत्यादि भाषा । गवां गात्रकण्डूयनार्थं गोष्ठे निखातस्तम्भः । इति सुभूतिः ॥ कण्डूयणार्थं काष्ठम् । इति के- चित् । बन्धनखण्टः । इति केचित् । यत्र बद्धा गौर्दुह्यते सः । इति केचित् । इति भरतः ॥ तत्पर्य्यायः । शिवकः २ । इत्यमरः २ । ९ । ८३ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीलक पुं।

पशुबन्धनकाष्ठम्

समानार्थक:शिवक,कीलक

2।9।73।1।4

ऊधस्तु क्लीबमापीनं समौ शिवककीलकौ। न पुंसि दाम सन्दानं पशुरज्जुस्तु दामनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीलक¦ पु॰ कीलति बध्नात्यनेन करणे घञ् स्वार्थे क।

१ स्तम्भभेदे (खों टा) गवादेर्दोहनकाले रोधनार्थे

२ काष्ठ-मयस्तम्भे सुभूतिः। तन्त्रोक्ते देवताभेदे

३ मन्त्रविशेषे न॰। प्रभवादिषष्टिवर्षमध्ये

४ वर्षभेदे तत्फलञ्च
“जायन्तेसर्वशस्यानि सुभिक्षं निरुपद्रवम्। सौम्यवृष्टि र्भवेद्राजन्!कीचके च शुभं भवेत्” ज्यो॰ त॰ सप्तशतीजपाङ्गतया[Page2061-b+ 38] पाठ्ये

५ स्त्रवभेदे न॰ स च
“सर्वमेतद्विना यस्तु मन्त्रा-णामपि कीलकम्” इत्यादि। तस्य च कीलकत्वम्तज्ज्ञानं विना फलाजनकत्वात् तदुक्तं तत्रैव
“कृष्णायां चचतुर्दश्यामष्टम्यां वा समाहितः ददाति प्रतिगृह्णातिनान्यथैषा प्रसीदति” इत्थं रूपेण कीलेन महादेवेनकीलितम्। यो निष्कीलां विधायैनां नित्यं जपतिसम्पुटाम्”। तत्रैव तज्ज्ञानस्या भावे निष्कलत्वोक्तेश्चतच्च गुरुलघुभेदेन द्विविधं गुप्तवत्यां विवृतिः”। तेनकृष्णाष्टमीचतुर्दश्योः नूतनार्जितधनस्य देवातिथ्यादिभ्योयथोचितांशदानं तदवशिष्टस्य स्वायत्तीकरणमावश्यकंतद्विना सप्तशतीजपस्य न फलजनकत्वमिति गम्यते
“अर्गलकीलकं चादौ पठित्वा कचम् पठेत्” तत्रैव

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीलक¦ m. (-कः) A piller for cows, &c. to rub themselves against, or one to which they are tied.
2. A pin, a bolt, a wedge. E. कन् added to the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीलकः [kīlakḥ], 1 A wedge or pin.

A fence.

A pillar, column; see कील. -कम् N. of the inner syllables of a mantra. सो$हमिति कीलकम् Haṁsa Up.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीलक m. a pin , bolt , wedge Pan5cat. Hit.

कीलक m. a splint (for confining a broken bone) Sus3r.

कीलक m. a kind of tumour (having the form of a pin) L.

कीलक m. (= शिवक)a kind of pillar for cows etc. to rub themselves against , or one to which they are tied L.

कीलक m. N. of the forty-second year of the sixty years' cycle of Jupiter VarBr2S.

कीलक m. pl. N. of certain केतुs ib.

कीलक n. N. of the inner syllables of a मन्त्र.

"https://sa.wiktionary.org/w/index.php?title=कीलक&oldid=496342" इत्यस्माद् प्रतिप्राप्तम्