कीश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीश पुं।

वानरः

समानार्थक:कपि,प्लवङ्ग,प्लवग,शाखामृग,वलीमुख,मर्कट,वानर,कीश,वनौकस्,शालावृक,प्लवङ्गम,हरि

2।5।3।2।3

कपिप्लवङ्गप्लवगशाखामृगवलीमुखाः। मर्कटो वानरः कीशो वनौका अथ भल्लुके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीश¦ पुंस्त्री कस्य वायोरपत्यम् अत--इञ् किः हनुमान्ईशो यस्य कुत्सितं शेते शी--ड वा। वानरे अमरःस्त्रियां जातित्वात् ङीष्।

२ सूर्य्ये कपिकपोलतुल्यवर्ण्णत्वात् तत्त्वं

३ पक्षिणिच शब्दर॰ कुत्सितशयनात्तस्य तथात्वम्।

४ नग्ने मेदि॰। कीशवदुवस्त्रराहित्यात्तस्य तथात्वम। [Page2062-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीश¦ mfn. (-शः-शा-शं) Naked. m. (-शः)
1. A monkey, an ape.
2. The sun. E. क air, water, &c. ईश who has power over, and क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीश [kīśa], a. Naked.

शः An ape, monkey; विकर्षन्तः कीशबालानारोहन्तश्च तैर्द्रुमान् Bhāg.1.12.9.

The sun.

A bird.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीश mfn. naked L.

कीश m. an ape BhP. Pan5cat. (See. अम्बु-क्)

कीश m. a bird L.

कीश m. the sun L.

"https://sa.wiktionary.org/w/index.php?title=कीश&oldid=496349" इत्यस्माद् प्रतिप्राप्तम्