कु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कु ङ शब्दे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-अकं- सेट् ।) ङ कवते इति दुर्गादासः ॥

कु ल शब्दे । इति कविकल्पद्रुमः ॥ (अदां-परं-अकं- सेट् ।) ल कौति । इति दुर्गादासः ॥

कु शि ङ आर्त्तस्वरे । इति कविकल्पद्रुमः ॥ (तुदां- आत्मं-अकं-सेट् ।) शि ङ कुवते अकुत । इति दुर्गादासः ॥

कु, व्य, (कु + डुः ।) पापम् । कुत्सा । ईषदर्थः । निवारणम् । इति मेदिनी ॥

कुः, स्त्री, (कु + मितादित्वात् डुः ।) पृथिवी । इत्य- मरः । २ । १ । ७ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कु स्त्री।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

2।1।3।2।2

सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा। गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही॥ विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा। भूतधात्री रत्नगर्भा जगती सागराम्बरा।

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

कु स्त्री।

ईषदर्थः

समानार्थक:आङ्,कु

3।3।241।2।1

आ प्रगृह्यस्स्मृतौ वाक्येऽप्यास्तु स्यात्कोपपीडयोः। पापकुत्सेषदर्थे कु धिङ्निर्भत्सननिन्दयोः॥

पदार्थ-विभागः : , गुणः, परिमाणः

कु स्त्री।

जुगुप्सा

समानार्थक:अवर्ण,आक्षेप,निर्वाद,परीवाद,अपवाद,उपक्रोश,जुगुप्सा,कुत्सा,निन्दा,गर्हण,घृणा,कु

3।3।241।2।1

आ प्रगृह्यस्स्मृतौ वाक्येऽप्यास्तु स्यात्कोपपीडयोः। पापकुत्सेषदर्थे कु धिङ्निर्भत्सननिन्दयोः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

कु स्त्री।

पापम्

समानार्थक:पङ्क,पाप्मन्,पाप,किल्बिष,कल्मष,कलुष,वृजिन,एनस्,अघ,अंहस्,दुरित,दुष्कृत,कल्क,मल,आगस्,कु

3।3।241।2।1

आ प्रगृह्यस्स्मृतौ वाक्येऽप्यास्तु स्यात्कोपपीडयोः। पापकुत्सेषदर्थे कु धिङ्निर्भत्सननिन्दयोः॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कु¦ शब्दे वर्णे च भ्वा॰ आत्म॰ अक॰ अनिट् कवते अकोष्टचुकुये प्रनिकवते

कु¦ आर्त्तस्वरे तुदा॰ आत्म॰ अ॰ क॰ अनिट्। कुटादि। कुवते अकोष्ट चुकाव

कु¦ शब्दे अदा॰ पर॰ अक॰ अनिट्। कौति अकौषीत् चुकाव

कु¦ अव्य॰ कु + डु।

१ पापे,

२ निन्दायाम्,

३ ईषदर्थे,

४ निवारणेच।

५ भूमिभागे

६ धरायाञ्च स्त्री। कुत्सितार्थत्वे ईषद-र्थत्वेचास्य
“कुगतिप्रादयः”
“पा॰ समर्थेन नित्यसमासःकुरूपम् कुदेशः तत्रायं भेदः तत्पुरुषे अजादौ शब्दे-परे कोः कत्। कुत्सितोऽश्वः कदश्वः कदन्नम्कदध्वः कद-ग्निः।
“रथवदयोश्च” पा॰ कद्रघः कद्वदः
“तृणे च जातौ” पा॰कत्तृणम् पथिशब्दे कृतसमासान्ताक्षशब्दे परे च कादेशःकापथः काक्षः। ईषदर्थस्य कोः का, ईषज्जलं काजलम्पुरुषे परे का वा ईषत् पुरुषः कुपुरुष कापुरुषः। उष्णेउक्तत्रयादेशः कोष्णं कवोष्णं कदुष्णम्” गतिप्रादिसाह-चर्य्यात् अव्ययस्यैवेह ग्रहणात् न भूमिवाचस्य नित्य-समासः नवा कदादेशः अव्ययपूर्ब्ब कत्वात् प्रकृतिस्वरः,
“राहुः कुभामण्डलगः शशाङ्कंग्रस्ते”
“ज्यो॰ ब्राह्मण इवकुशासनसहितः” काद॰। कुदिनम् कुजः अव्ययस्य वेदेदीर्घः
“कूष्ठोदेवावश्विनाद्यादिवोमनावसू” ऋ॰

५ ,

७४ ,

१ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कु¦ r. 1st cl. (ङ) कुङ् (कवते) r. 2nd cl. (टु) टुकु (कौति) r. 6th cl. (शिं) कुशि (कुवते) r. 9th cl. (ञ) कुञ् (कुनाति, कुनीते)
1. To sound, to sound indistinctly, to moan, to groan.
2. To cry as a bird, to coo, to hum as a bee, &c.

कु¦ f. (-कुः) The earth. ind. A particle of depreciation, and implying.
1. Sin, guilt.
2. Reproach, contempt.
3. Diminution, littleness.
4. Prevention, hindrance, as कुपथ a bad road, &c. E. कु to sound, क्विप् affix, or कुङ् to sound, with the affix ड।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कु [ku], ind. A prefix implying 'badness', 'deterioration', 'depreciation', 'sin', 'reproach', 'littleness', 'want', 'deficiency', &c. Its various substitutes are कद् (कदश्व), कव (कवोष्ण), का (कोष्ण), किं (किंप्रभुः); cf. Pt.5.17.-Comp. -कर्मन् n. a bad deed, a mean act. -a. wicked, Bhāg.1.16.22. -कु-वाच् m. jackal. -कूलम् A hole filled with stakes. ˚लः A fire made of chaff; कुकूलं शङ्कुभिः कीर्णे श्वभ्रे ना तु तुषानले Nm. -ग्रहः an unpropitious planet. -ग्रामः a petty village or hamlet (without a king's officer, an agnihotrin, a physician, or a river.)-चन्दनम् Red sandal-wood. -चर a. of bad conduct, a thief; दृष्ट्वा त्वादित्यमुद्यन्तं कुचराणां भयं भवेत् Mb.14.39.13.-चेल a. wearing bad or ragged garments; कपालं वृक्ष- मूलानि कुचेलमसहायता । समता चैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणम् ॥ Ms.6.44. -चरित्रम्, -चर्या wickedness, evil conduct, impropriety; Ms.9.17. -चोद्यम् an unsuitable question. -जन्मन् a. low born. -तनु a. deformed, ugly. (-नुः) an epithet of Kubera. -तन्त्री a bad lute.

तपः a sort of blanket (made of the hair of the mountain goat).

the eighth Muhūrta or portion of the day.

a daughter's or sister's son.

the sun.

तर्कः sophistical or fallacious argument.

a heterodox doctrine, free thinking; कुतर्केष्वभ्यासः सततपरपैशुन्यमननम् G. L.31. ˚पथः a sophistical mode of arguing. -तीर्थम् a bad teacher. -दिनम् an evil or unpropitious day. -दृष्टिःf.

weak sight.

an evil eye, sinister eye (fig.).

an opinion or doctrine opposed to the Vedas, heterodox doctrines; या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः Ms.12.95.

देशः a bad place or country.

a country where the necessaries of life are not available or which is subject to oppression. -देह a. ugly, deformed; कुदेहमानाहिविदष्टदृष्टेर्ब्रह्मन्वचस्ते$मृतमौषधं मे Bhāg.5.12.2. (-हः) an epithet of Kubera. -द्वारम् back door. -धी a. foolish, silly, stupid.

wicked. -नखम् a disease of the nails; Mb.3.

नटः a bad actor.

a sort of trumpet flower.

red arsenic. -नदिका a small river, rill; सुपूरा स्यात्कुनदिका Pt.1.25. -नाथः a bad master; हतास्म्यहं कुनाथेन न पुंसा वीरमानिना Bhāg.9.14.28. -नामन्m. a miser. -नीतः bad counsel, leading; तृणैश्छन्ना भूमिर्मतिरिव कुनीतैव विदुषः Mu.6.11. -पटः, -टम् a miserable garment; कुपटावृतकटिः Bhāg.5.9.1.

पथः a wrong road, bad way (fig. also).

a heterodox doctrine. -पथ्य a. unwholesome, improper. -परीक्षकa. examining badly, not valuing rightly; कुत्स्याः स्युः कुपरीक्षका न मणयो यैरर्घतः पातिताः Bh.2.15. -पात्रम् an unfit recipient. -पुत्रः a bad or wicked son: यादृशं फल- माप्नोति कुप्लवैः संतरन् जलम् । तादृशं फलमाप्नोति कुपुत्रैः संतरंस्तमः ॥ Ms.9.161. कुपुत्रो जायेत क्वचिदपि कुमाता न भवति, देव्यपराध- क्षमापनस्तोत्र (ascribed to a later शङ्कराचार्य).

पुरुषः a low or wicked man.

a spiritless coward. -पूय a. low, vile, contemptible. -प्रिय a. disagreeable, contemptible, low, mean. -प्लवः a bad boat; कुप्लवैः संतरन् जलम् Ms.9.161. -बन्धः a disgraceful stigma; अन्त्याभिगमने त्वङ्क्यः कुबन्धेन प्रवासयेत् Y.2.294. -ब्रह्मः, -ब्रह्मन् m. a bad or degraded Brāhmaṇa.

मन्त्रः bad advice.

a charm used to secure success in a bad cause. -मुद्विन् a. Unfriendly; उदहृष्यन्वारिजानि सूर्योत्थाने कुमुद्विना । राज्ञा तु निर्भया लोकाः Bhāg.1.21.47. -मेरुः The southern hemisphere or pole. -योगः an inauspicious conjunction (of planets).-योगिन् m. a false devotee, impostor. -रस a. having bad juice or flavour. (-सः) a kind of spirituous liquor.-रूप a. ugly, deformed; कुपुत्रो$पि भवेत्पुंसां हृदयानन्दकारकः । दुर्विनीतः कुरूपो$पि मूर्खो$पि व्यसनी खलः ॥ Pt.5.19. -रूप्यम् tin.-लक्षण a. having fatal marks on the body. कुलक्षणेत्यहं राज्ञा त्यक्तेत्यात्तविमानना Ks.91.19. -वङ्गः lead. -वचस्, -वाच्, -वाक्य a. abusive, bad, scurrilous; using abusive or foul language; संस्मारितो मर्मभिदः कुवाग्रिपून् Bhāg.4.3.15. (-n.) abuse, bad language. -वज्रकम् crystal; a stone resembling a diamond. -वर्षः a sudden or violent shower; Rām.6. -विक्रमः bravery exhibited in a wrong place; धिगीदृशं ते नृपते कुविक्रमं कृपाश्रये यः कृपणे पतत्त्रिणि N.1.132. -विवाहः a degraded or improper form of marriage; Ms.3.63. -वृत्तिः f. bad bebaviour.-वेधस् m. bad fate; हृतरत्नेन मुषितो दत्त्वा काचं कुवेधसा Ks. 71.232. -वैद्यः a bad physician, quack. -शील a. rude, wicked, unmannerly, ill tempered, of bad character; कुतो गम्यमगम्यं वा कुशीलोन्मादिनः प्रभोः Ks.32.152.

ष्ठलम् a bad place.

the earth; शयानां कुष्ठले Bk.9.84.-सरित् f. a small river, rill; उच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा Pt.2.89. -सृतिः f.

evil conduct, wickedness; कस्माद्वयं कुसृतयः खलयोनयस्ते Bhāg.8.23.7.

conjuring, magic.

roguery. -स्त्री a bad woman.

कु [ku], I. 1 P. (कवते) To sound. -II. 6 Ā. (कुवते)

To moan, groan.

To cry. -III. 2 P. (कौति) To hum, coo (as a bee.) ...कुवत्पक्षिकुलाकुलाः Bk.9.1.

कु [ku] कू [kū] र्परः [rparḥ], (कू) र्परः 1 The knee.

The elbow. कु (कू) र्पासः, कु (कू) र्पासकः A sort of bodice worn by women; मनोज्ञकूर्पासकपीडितस्तनाः Ṛs.5.8,4.16. v. l.

कुः [kuḥ], f.

The earth; Śi.19.17.

The base of a triangle or any plane figure; कुः पृथ्वी, कुः कुचं कूलम् ... । Enm. -Comp. -चर a. One who travels; कुचरः पञ्च- वर्षाणि चरेद्धैक्ष्यं मुनिव्रतः Mb.12.165.67. -दिनम् a civil day Āryabhaṭṭa. -धरः a mountain. -नाभिः air, atmosphere.-पप (-पि, -पी) m. the sun; also -वमः Mb.13.93.9. (see टीका). -पुत्रः Mars. -भृत् m. the number seven.-वलयम् the orb; कुवलयकमलकोशाभ्यन्तरकोशः Bhāg.5.16.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कु a pronom. base appearing in कुतस्, कुत्र, कुविद्, कुह, क्व, and as a prefix implying deterioration , depreciation , deficiency , want , littleness , hindrance , reproach , contempt , guilt

कु originally perhaps कुsignified " how (strange!) "

कु as a separate word कुoccurs only in the lengthened form 3. कूSee.

कु f. the earth A1ryabh. VarBr2S. VarBr2. BhP. vi , 1 , 42

कु f. the ground or base of a triangle or other plane figure , Comm. on A1ryabh.

कु f. the number " one. "

कु See. 1. कू.

"https://sa.wiktionary.org/w/index.php?title=कु&oldid=496351" इत्यस्माद् प्रतिप्राप्तम्