कुंश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुंश् [kuṃś] स् [s] , (स्) 1, 1 P.

To shine.

To speak.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुंश् or कुंस्cl.1. or cl.10. P. कुंशति, शयतिor कुंसति, सयति, " to speak " or " to shine " Dha1tup. xxxiii , 90 and 92.

"https://sa.wiktionary.org/w/index.php?title=कुंश्&oldid=278468" इत्यस्माद् प्रतिप्राप्तम्