कुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुः, स्त्री, (कु + मितादित्वात् डुः ।) पृथिवी । इत्य- मरः । २ । १ । ७ ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुः [kuḥ], f.

The earth; Śi.19.17.

The base of a triangle or any plane figure; कुः पृथ्वी, कुः कुचं कूलम् ... । Enm. -Comp. -चर a. One who travels; कुचरः पञ्च- वर्षाणि चरेद्धैक्ष्यं मुनिव्रतः Mb.12.165.67. -दिनम् a civil day Āryabhaṭṭa. -धरः a mountain. -नाभिः air, atmosphere.-पप (-पि, -पी) m. the sun; also -वमः Mb.13.93.9. (see टीका). -पुत्रः Mars. -भृत् m. the number seven.-वलयम् the orb; कुवलयकमलकोशाभ्यन्तरकोशः Bhāg.5.16.5.

"https://sa.wiktionary.org/w/index.php?title=कुः&oldid=278477" इत्यस्माद् प्रतिप्राप्तम्