सामग्री पर जाएँ

कुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक¦ आदाने भ्वा॰ आत्म॰ सक॰ सेट्। कोकते। अकोकिष्ट। चुकुके कोकः’ प्रनिकोकते

कुक¦ त्रि॰ कुक--क।

१ समर्थे

२ आदायिनि च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक¦ r. 1st cl. (कोकते) To take, to accept.

कुक¦ mfn. (-कः-का-कं) Taking, accepting. E. कुक and क aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक mfn. taking , accepting W.

कुक m.

"https://sa.wiktionary.org/w/index.php?title=कुक&oldid=278480" इत्यस्माद् प्रतिप्राप्तम्