कुक्कुटः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक्कुटः, पुं स्त्री, (कुक् + सम्पदादित्वात् क्विप् । कुका आदानेन कुटतीति । कुट + कः ।) पक्षि- विशेषः । कुकुडा इति भाषा । तत्पर्य्यायः । कृकवाकुः २ ताम्रचूडः ३ चरणायुधः ४ । इत्य- मरः । २ । ५ । १७ ॥ कालज्ञः ५ नियोद्धा ६ विष्किरः ७ नखरायुधः ८ ताम्रशिखी ९ । इति जटाधरः ॥ रात्रिवेदः १० उषाकरः ११ वृताक्षः १२ काहलः १३ । इति शब्दरत्नावली ॥ दक्षः १४ यामनादी १५ शिखण्डिकः १६ । तन्मांस- गुणाः । (यथा, भावप्रकाशे । “कुक्कुटो वृंहणः स्निग्धो वीर्य्योष्णोऽनिलकृद्गुरुः । चक्षुष्यः शुक्रकफकृद्बल्यो रूक्षः कषायकः ॥ आरण्यकुक्कुटः स्निग्धो वृंहणः श्लेष्मलो गुरुः । वातपित्तक्षयवमिविषमज्वरनाशनः” ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुक्कुटः [kukkuṭḥ], 1 A cock, wild cock.

A wisp of lighted straw, a firebrand.

A spark of fire.

टी A hen.

A small house-lizard.

The silk-cotton tree.-Comp. -अण्डम् a. fowl's egg; कुक्कुट्या अण्ड कुक्कुटाण्डम् Mbh. on P.VI.3.42, Vart.2. -आभः, -अहिः a kind of snake. -आसनम् a. particular posture of an ascetic in religious meditation.

मण्डपः a place where one gets liberation (Jaina).

N. of a sanctuary in Benares; cf. मुक्तिमण्डप Skand P. -मस्तकः N. of a kind of herb (मिरीभेद). -व्रतम् a. vow observed on the seventh day of the bright half of भाद्रपद in honour of Śiva, by ladies for progeny. -शिखः N. of a plant (Mar. कर्डई).

"https://sa.wiktionary.org/w/index.php?title=कुक्कुटः&oldid=278640" इत्यस्माद् प्रतिप्राप्तम्